अहम्

Sanskrit

Étymologie

De l’indo-européen *éǵh₂om.

Pronom personnel

Déclinaison de « अहम् » SingulierDuelPluriel
Nominatif अहम् (aham)आवाम् (āvām)वयम् (vayam)
Accusatif माम् (mām)
(poétique) मा (mā)
आवाम् (āvām)
(poétique) नौ (nau)
अस्मान् (asmān)
(poétique) नः (naḥ)
Instrumental मया (mayā)आवाभ्याम् (āvābhyām)अस्माभिः (asmābhiḥ)
Datif मह्यम् (mahyam)
(poétique) मे (me)
आवाभ्याम् (āvābhyām)
(poétique) नौ (nau)
अस्मभ्यम् (asmabhyam)
(poétique) नः (naḥ)
Ablatif मत् (mat)आवाभ्याम् (āvābhyām)अस्मत् (asmát)
Génitif मम (mama)
(poétique) मे (me)
आवयोः (āvayoḥ)
(poétique) नौ (nau)
अस्माकम् (asmākam)
(poétique) नः (naḥ)
Locatif मयि (mayi)आवयोः (āvayoḥ)अस्मासु (asmāsu)

अहम् (aham) \ə.ˈɦəm\

  1. Je.
    Cet article est issu de Wiktionary. Le texte est sous licence Creative Commons - Attribution - Partage dans les Mêmes. Des conditions supplémentaires peuvent s'appliquer aux fichiers multimédias.