अश्व

Sanskrit

Étymologie

De l’indo-européen commun h₁éḱwos. Cette racine indo-européenne est également à l’origine du grec ancien ἵππος híppos et du latin equus.

Nom commun

Déclinaison de « अश्व » SingulierDuelPluriel
Nominatif अश्वः (aśvaḥ)अश्वौ (aśvau)अश्वाः (aśvāḥ)
Vocatif अश्व (aśva)अश्वौ (aśvau)अश्वाः (aśvāḥ)
Accusatif अश्वम् (aśvam)अश्वौ (aśvau)अश्वान् (aśvān)
Génitif अश्वस्य (aśvasya)अश्वयोः (aśvayoḥ)अश्वानाम् (aśvānām)
Datif अश्वाय (aśvāya)अश्वाभ्याम् (aśvābhyām)अश्वेभ्यः (aśvebhyaḥ)
Ablatif अश्वात् (aśvāt)अश्वाभ्याम् (aśvābhyām)अश्वेभ्यः (aśvebhyaḥ)
Locatif अश्वे (aśve)अश्वयोः (aśvayoḥ)अश्वेषु (aśveṣu)
Instrumental अश्वेन (aśvena)अश्वाभ्याम् (aśvābhyām)अश्वैः (aśvaiḥ)
एकः अश्व (Ekaḥ aśva) (Un cheval)

अश्व, aśva \ˈəç.və\ masculin

  1. (Zoologie) Cheval (animal).
    • अग्निं दूतं परति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः | : aghniṃ dūtaṃ prati yadabravītanāśvaḥ kartvo ratha uteha kartvaḥ |
    • धेनुः कर्त्वा युवशा कर्त्वा दवा तानि भरातरनु वः कर्त्व्येमसि || : dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātaranu vaḥ kṛtvyemasi ||

Dérivés

  • अश्वति :
  • अश्वक :

Dérivés dans d’autres langues

  • Cingalais : අශ්වය
  • Hindi : अश्व
Cet article est issu de Wiktionary. Le texte est sous licence Creative Commons - Attribution - Partage dans les Mêmes. Des conditions supplémentaires peuvent s'appliquer aux fichiers multimédias.