हिम

Hindi

Étymologie

Du sanskrit.

Nom commun

हिम \ɦɪm\

  1. Neige.

Sanskrit

Étymologie

D'une racine indo-européenne *gʰei-  [1] (« hiver ») dont sont issus le grec ancien χεῖμα, kheîma  hiver »), le latin hiems, le tchèque zima, etc.

Adjectif

Déclinaison de « हिम » SingulierDuelPluriel
Nominatif हिमः (himaḥ) masculin
हिमा (himā) féminin
हिमम् (himam) neutre
हिमौ (himau) masculin
हिमे (hime) féminin
हिमे (hime) neutre
हिमाः (himāḥ) masculin
हिमा (himā) féminin
हिमानि (himāni) neutre
Vocatif हिम (hima) masculin
हिमे (hime) féminin
हिम (hima) neutre
हिमौ (himau) masculin
हिमे (hime) féminin
हिमे (hime) neutre
हिमाः (himāḥ) masculin
हिमाः (himāḥ) féminin
हिमाः (himāḥ) neutre
Accusatif हिमम् (himam) masculin
हिमाम् (himām) féminin
हिमे (hime) neutre
हिमौ (himau) masculin
हिमे (hime) féminin
हिमे (hime) neutre
हिमान् (himān) masculin
हिमाः (himāḥ) féminin
हिमानि (himāni) neutre
Génitif हिमस्य (himasya) masculin
हिमायाः (himāyāḥ) féminin
हिमस्य (himasya) neutre
हिमयोः (himayoḥ) masculin
हिमयोः (himayoḥ) féminin
हिमयोः (himayoḥ) neutre
हिमानाम् (himānām) masculin
हिमानाम् (himānām) féminin
हिमानाम् (himānām) neutre
Datif हिमाय (himāya) masculin
हिमायै (himāyai) féminin
हिमाय (himāya) neutre
हिमाभ्याम् (himābhyām) masculin
हिमाभ्याम् (himābhyām) féminin
हिमाभ्याम् (himābhyām) neutre
हिमाभ्यः (himābhyaḥ) masculin
हिमाभ्यः (himābhyaḥ) féminin
हिमेभ्यः (himebhyaḥ) neutre
Ablatif हिमात् (himāt) masculin
हिमायाः (himāyāḥ) féminin
हिमात् (himāt) neutre
हिमाभ्याम् (himābhyām) masculin
हिमाभ्याम् (himābhyām) féminin
हिमाभ्याम् (himābhyām) neutre
हिमेभ्यः (himebhyaḥ) masculin
हिमाभ्यः (himābhyaḥ) féminin
हिमेभ्यः (himebhyaḥ) neutre
Locatif हिमे (hime) masculin
हिमयोः (himayoḥ) féminin
हिमे (hime) neutre
हिमयोः (himayoḥ) masculin
हिमयोः (himayoḥ) féminin
हिमयोः (himayoḥ) neutre
हिमेषु (himeṣu) masculin
हिमासु (himāsu) féminin
हिमेषु (himeṣu) neutre
Instrumental हिमेन (himena) masculin
हिमयोः (himayoḥ) féminin
हिमयोः (himayoḥ) neutre
हिमाभ्याम् (himābhyām) masculin
हिमाभ्याम् (himābhyām) féminin
हिमाभ्याम् (himābhyām) neutre
हिमैः (himaiḥ) masculin
हिमाभिः (himābhiḥ) féminin
हिमैः (himaiḥ) neutre

हिम (hima) \ɦi.ma\

  1. Froid.

Nom commun

Déclinaison de « हिम » SingulierDuelPluriel
Nominatif हिमः (himaḥ)
हिमम् (himam)
हिमौ (himau)
हिमे (hime)
हिमाः (himāḥ)
हिमानि (himāni)
Vocatif हिम (hima)
हिम (hima)
हिमौ (himau)
हिमे (hime)
हिमाः (himāḥ)
हिमानि (himāni)
Accusatif हिमम् (himam)
हिमम् (himam)
हिमौ (himau)
हिमे (hime)
हिमान् (himān)
हिमानि (himāni)
Génitif हिमस्य (himasya)
हिमस्य (himasya)
हिमयोः (himayoḥ)
हिमयोः (himayoḥ)
हिमानाम् (himānām)
हिमानाम् (himānām)
Datif हिमाय (himāya)
हिमाय (himāya)
हिमाभ्याम् (himābhyām)
हिमाभ्याम् (himābhyām)
हिमेभ्यः (himebhyaḥ)
हिमैः (himaiḥ)
Ablatif हिमात् (himāt)
हिमात् (himāt)
हिमाभ्याम् (himābhyām)
हिमाभ्याम् (himābhyām)
हिमेभ्यः (himebhyaḥ)
हिमेभ्यः (himebhyaḥ)
Locatif हिमे (hime)
हिमे (hime)
हिमयोः (himayoḥ)
हिमयोः (himayoḥ)
हिमेषु (himeṣu)
हिमेषु (himeṣu)
Instrumental हिमेन (himena)
हिमेन (himena)
हिमाभ्याम् (himābhyām)
हिमाभ्याम् (himābhyām)
हिमैः (himaiḥ)
हिमैः (himaiḥ)

हिम \ɦi.ma\ (hima) masculin et neutre

  1. Neige.

Références

Cet article est issu de Wiktionary. Le texte est sous licence Creative Commons - Attribution - Partage dans les Mêmes. Des conditions supplémentaires peuvent s'appliquer aux fichiers multimédias.