राज्य

Sanskrit

Étymologie

Adjectif

Déclinaison de « राज्य » SingulierDuelPluriel
Nominatif राज्यः (rājyaḥ) masculin
राज्या (rājyā) féminin
राज्यम् (rājyam) neutre
राज्यौ (rājyau) masculin
राज्ये (rājye) féminin
राज्याः (rājyāḥ) neutre
राज्याः (rājyāḥ) masculin
राज्याः (rājyāḥ) féminin
राज्यानि (rājyāni) neutre
Vocatif राज्य (rājya) masculin
राज्ये (rājye) féminin
राज्य (rājya) neutre
राज्यौ (rājyau) masculin
राज्ये (rājye) féminin
राज्ये (rājye) neutre
राज्याः (rājyāḥ) masculin
राज्याः (rājyāḥ) féminin
राज्यानि (rājyāni) neutre
Accusatif राज्यम् (rājyam) masculin
राज्याम् (rājyām) féminin
राज्यम् (rājyam) neutre
राज्यौ (rājyau) masculin
राज्ये (rājye) féminin
राज्ये (rājye) neutre
राज्यान् (rājyān) masculin
राज्याः (rājyāḥ) féminin
राज्यानि (rājyāni) neutre
Génitif राज्यस्य (rājyasya) masculin
राज्यायाः (rājyāyāḥ) féminin
राज्यस्य (rājyasya)neutre
राज्यस्य (rājyasya) masculin
राज्ययोः (rājyayoḥ) féminin
राज्ययोः (rājyayoḥ) neutre
राज्यानाम् (rājyānām) masculin
राज्यानाम् (rājyānām) féminin
राज्यानाम् (rājyānām) neutre
Datif राज्याय (rājyāya) masculin
राज्यायै (rājyāyai) féminin
राज्याय (rājyāya) neutre
राज्याभ्याम् (rājyābhyām) masculin
राज्याभ्याम् (rājyābhyām) féminin
राज्याभ्याम् (rājyābhyām) neutre
राज्येभ्यः (rājyebhyaḥ) masculin
राज्याभ्यः (rājyābhyaḥ) féminin
राज्येभ्यः (rājyebhyaḥ) neutre
Ablatif राज्यात् (rājyāt) masculin
राज्यायाः (rājyāyāḥ) féminin
राज्यात् (rājyāt) neutre
राज्याभ्याम् (rājyābhyām) masculin
राज्याभ्याम् (rājyābhyām) féminin
राज्याभ्याम् (rājyābhyām) neutre
राज्येभ्यः (rājyebhyaḥ) masculin
राज्याभ्यः (rājyābhyaḥ) féminin
राज्येभ्यः (rājyebhyaḥ) neutre
Locatif राज्ये (rājye) masculin
राज्यायाम् (rājyāyām) féminin
राज्ये (rājye) neutre
राज्ययोः (rājyayoḥ) masculin
राज्ययोः (rājyayoḥ) féminin
राज्ययोः (rājyayoḥ) neutre
राज्येषु (rājyeṣu) masculin
राज्यासु (rājyāsu) féminin
राज्येषु (rājyeṣu) neutre
Instrumental राज्येन (rājyena) masculin
राज्यया (rājyayā) féminin
राज्येन (rājyena) neutre
राज्याभ्याम् (rājyābhyām) masculin
राज्याभ्याम् (rājyābhyām) féminin
राज्याभ्याम् (rājyābhyām) neutre
राज्यैः (rājyaiḥ) masculin
राज्याभिः (rājyābhiḥ) féminin
राज्यैः (rājyaiḥ) neutre

राज्य (rājya)

  1. Royal.

    Nom commun

    Déclinaison de « हृदय » SingulierDuelPluriel
    Nominatif राज्यम् (rājyam)राज्ये (rājye)राज्यानि (rājyāni)
    Vocatif राज्य (rājya)राज्ये (rājye)राज्यानि (rājyāni)
    Accusatif राज्यम् (rājyam)राज्ये (rājye)राज्यानि (rājyāni)
    Génitif राज्यस्य (rājyasya)राज्ययोः (rājyayoḥ)राज्यानाम् (rājyānām)
    Datif राज्याय (rājyāya)राज्याभ्याम् (rājyābhyām)राज्येभ्यः (rājyebhyaḥ)
    Ablatif राज्यात् (rājyāt)राज्याभ्याम् (rājyābhyām)राज्येभ्यः (rājyebhyaḥ)
    Locatif राज्ये (rājye)राज्ययोः (rājyayoḥ)राज्येषु (rājyeṣu)
    Instrumental राज्येन (rājyena)राज्याभ्याम् (rājyābhyām)राज्यैः (rājyaiḥ)

    राज्य (rājya) neutre

    1. Royauté, empire.
    Cet article est issu de Wiktionary. Le texte est sous licence Creative Commons - Attribution - Partage dans les Mêmes. Des conditions supplémentaires peuvent s'appliquer aux fichiers multimédias.