पुस्तक

Sanskrit

Étymologie

Du moyen iranien.

Nom commun

Déclinaison de « पुस्तक » SingulierDuelPluriel
Nominatif पुस्तकः (pustakaḥ)
पुस्तकम् (pustakam)
पुस्तकौ (pustakau)
पुस्तके (pustake)
पुस्तकाः (pustakāḥ)
पुस्तकानि (pustakāni)
Vocatif पुस्तक (pustaka)
पुस्तक (pustaka)
पुस्तकौ (pustakau)
पुस्तके (pustake)
पुस्तकाः (pustakāḥ)
पुस्तकानि (pustakāni)
Accusatif पुस्तकम् (pustakam)
पुस्तकम् (pustakam)
पुस्तकौ (pustakau)
पुस्तके (pustake)
पुस्तकान् (pustakān)
पुस्तकानि (pustakāni)
Génitif पुस्तकस्य (pustakasya)
पुस्तकस्य (pustakasya)
पुस्तकयोः (pustakayoḥ)
पुस्तकयोः (pustakayoḥ)
पुस्तकानाम् (pustakānām)
पुस्तकानाम् (pustakānām)
Datif पुस्तकाय (pustakāya)
पुस्तकाय (pustakāya)
पुस्तकाभ्याम् (pustakābhyām)
पुस्तकाभ्याम् (pustakābhyām)
पुस्तकेभ्यः (pustakebhyaḥ)
पुस्तकेभ्यः (pustakebhyaḥ)
Ablatif पुस्तकात् (pustakāt)
पुस्तकात् (pustakāt)
पुस्तकाभ्याम् (pustakābhyām)
पुस्तकाभ्याम् (pustakābhyām)
पुस्तकेभ्यः (pustakebhyaḥ)
पुस्तकेभ्यः (pustakebhyaḥ)
Locatif पुस्तके (pustake)
पुस्तके (pustake)
पुस्तकयोः (pustakayoḥ)
पुस्तकयोः (pustakayoḥ)
पुस्तकेषु (pustakeṣu)
पुस्तकेषु (pustakeṣu)
Instrumental पुस्तकेन (pustakena)
पुस्तकेन (pustakena)
पुस्तकाभ्याम् (pustakābhyām)
पुस्तकाभ्याम् (pustakābhyām)
पुस्तकैः (pustakaiḥ)
पुस्तकैः (pustakaiḥ)

पुस्तक (pustaka) masculin et neutre

  1. Livre. (Ensemble de pages reliées.)

    Dérivés

    • पुस्तकधाय : bibliothèque (meuble)
    • पुस्तकालय : bibliothèque (établissement)
    Cet article est issu de Wiktionary. Le texte est sous licence Creative Commons - Attribution - Partage dans les Mêmes. Des conditions supplémentaires peuvent s'appliquer aux fichiers multimédias.